||Devi Mahatmyam||

|| Devi Sapta Sati||

||Chapter 11||


||om tat sat||

Select text in Devanagari Kannada Gujarati English

śrī śrīcaṇḍikā dhyānamu
yācaṇḍī madhukaiṭa bādhidalanī yā māhīṣōnmūlinī
yā dhūmrēkṣaṇacaṇḍamuṇdamathanī yā rakta bījāśanī|
śaktiḥ śumbhaniśumbhadaityadalanī yāsiddhidātrī parā
sā dēvī navakōṭi mūrti sahitā māṁpātu viśvēśvarī||
||ōm tat sat||
=============
nārāyaṇī stōtramu

r̥ṣiruvāca

dēvyāhatē tatra mahāsurēndrēḥ
indrāḥ surā vahnipurōgamāstām|
kātyāyanīṁ tuṣṭuvuriṣṭulābhāt
vikāsivaktrābja vikāsitāśāḥ||1||

dēvī prasannārti prasīda
prasīdamātarjagatōbhilasya|
prasīda viśvēśvari pāhi viśvaṁ
tvamīśvarī dēvi carācarasya||2||

adhārabhūtā jagatastvamēkā
mahīsvarūpēṇa yataḥ sthitāsi|
apāṁ svarūpa sthitayā tvayaitat
āpyāyatē kr̥tsnam alaṅghy vīryē||3||

tvaṁ vaiṣṇavīśaktirananta vīryā
viśvasya bījaṁ paramāsi māyā|
sammōhitaṁ dēvī samastamēta
ttvaṁ vai prasannābhuvimukti hētuḥ||4||

vidyāḥ samastāḥ tava dēvi bhēdāḥ
striyaḥsamastāḥ sakalājagatsu|
tvayaikayā pūritamambayaitat
kā tē stutiḥstavyaparāparōktiḥ||5||

sarvabhūtā yadādēvī bhuktimukti pradāyinī |
tvaṁ stutā stutayē kā vā bhavantu paramōktayaḥ||6||

sarvasya buddhirūpēṇa janasya hr̥di saṁstutē|
svargāpavargadē dēvī nārāyaṇi namō'stutē ||7||

kalākāṣṭhādi rūpēṇa pariṇāmapradāyinī|
viśvasyōparatau śaktē nārāyaṇi namō'stutē ||8||

sarvamāṁgaḷamāṁgaḷyē śivē sarvārthasādhakē |
śaraṇyētrayambakē gaurī nārāyaṇi namō'stutē ||9||

sr̥ṣṭhi sthiti vināśānāṁ śaktibhūtē sanātanī|
guṇāśrayē guṇamayē nārāyaṇi namō'stutē ||10||

śaraṇāgata dīnārta paritrāṇa parāyaṇē|
sarvasyārti harē dēvī nārāyaṇi namō'stutē ||11||

haṁsayukta vimānasthē brahmāṇī rūpadhāriṇī|
kauśāmbhaḥ kṣarikē dēvī nārāyaṇi namō'stutē ||12||

triśūla candrāhi dharē mahāvr̥ṣabhavāsini|
māhēśvarī svarūpēṇa nārāyaṇi namō'stutē ||13||

mayūra kukkuṭavr̥tē mahāśakti dharē'naghē|
kaumārī rūpasaṁsthānē nārāyaṇi namō'stutē ||14||

śaṁkhacakragadā śāraṅga gr̥hīta paramāyudhē|
prasīda vaiṣṇavī rūpē nārāyaṇi namō'stutē ||15||

gr̥hītōgra mahācakrē daṁṣṭrōddhr̥ta vasuṁdharē|
varāharūpiṇi śivē nārāyaṇi namō'stutē ||16||

nr̥siṁharūpēṇōgrēṇa hantuṁ daityān kr̥tōdyamē|
tailōkyatrāṇa sahitē nārāyaṇi namō'stutē ||17||

kirīṭini mahāvajrē sahasranayanōjjvalē|
vr̥ta prāṇaharē caindri nārāyaṇi namō'stutē ||18||

śivadūtī svarūpēṇa hata daitya mahābalē|
ghōrarūpē mahārāvē nārāyaṇi namō'stutē ||19||

daṁṣṭrākarāḷavadanē śirōmālāvibhūṣaṇē|
cāmuṇḍē muṇḍamathanē nārāyaṇi namō'stutē ||20||

lakṣmī lajjē mahāvidyē śraddhē puṣṭi svadhē dhruvē|
mahārātri mahāmāyē nārāyaṇi namō'stutē ||21||

mēdhē sarasvati varē bhūti bābhravi tāmasi|
niyatē tvaṁ prasīdēśē nārāyaṇi namō'stutē ||22||

sarvasvarūpē sarvēśē sarvaśakti samanvitē|
bhayēbhyaḥ trāhi nō dēvī durgē dēvī namō'stutē ||23||

ētattē vadanaṁ saumyaṁ lōcanatraya bhūṣitam|
pātu naḥ sarvabhūtēbhyaḥ kātyāyani namō'stutē ||24||

jvālākarāḷa matyugram aśēṣāsurasūdanam|
triśūlaṁ pātu nō bhītēḥ bhadrakāḷi namō'stutē ||25||

hinasti daitya tējāṁsi svanēnāpūrya yā jagat|
sā ghaṇṭā pātu nō dēvi pāpēbhyō naḥ sutāniva||26||

asurāsr̥gvasāpaṁka carcitastē karōjjvala|
śubhāya khaḍgō bhavatu caṇḍikē tvāṁ natāvayam||27||

rōgānaśēṣānapahaṁsi tuṣṭā
ruṣṭātu kāmān sakalānabhīṣṭān|
tvāmāśritānāṁ na vipannarāṇāṁ
tvāmāśritā hyāśrayatāṁ prayānti||28||

ētatkr̥taṁ yatkadanaṁ tvayādya
dharmadviṣāṁ dēvi mahāsurāṇām|
rūpairanēkaiḥ bahudhātmamūrtim
kr̥tvāmbikē tatprakarōti kānyā||29||

vidyāsu śāstrēṣu vivēkadīpē
ṣvādyēṣuvākyēṣu ca kātvadanyā|
mamatvagartē'ti mahāndhakārē
vibhrāmayatyē tadatīva viśvam||30||

rakṣāṁsi yatrōgraviṣāśca nāgā
yatrārayō dasyubalāni yatra|
dāvānalō yatra tathābdhimadhyē
tatrāsthitā tvaṁ paripāsi viśvam||31||

viśvēśvari tvaṁ paripāsi viśvaṁ
viśvātmikā dhārayasīti viśvam|
viśvēśavandhyā bhavatī bhavanti
viśvāśrayā yē tvayi bhaktinamrāḥ||32||

dēvī prasīda paripālayanō'ri bhītēḥ
nityaṁ yathāsuravadhāt adhunaiva sadyaḥ|
pāpāni sarvajagatāṁ praśamaṁ nayāśu
utpāta pāka janitāṁśca mahōpasargān||33||

praṇatānāṁ prasīda tvaṁ dēvi viśvārtihāriṇi|
trailōkyavāsināmīḍyē lōkānāṁ varadābhava||34||

dēvyuvāca||

varadāhaṁ suragaṇā varaṁ yanmanasēcchatha|
taṁ vr̥ṇudhvaṁ prayacchāmi jagatām upakārakam||36||

dēvāvūcuḥ||

sarvabhādhāpraśamanaṁ trailōkyasyākhilēśvari|
ēvamēva tvayā kāryaṁ asmad vairi vināśanam||37||

dēvyuvāca||

vaivasvatē'ntarē prāptē aṣṭāviṁśatimē yugē|
śumbhōniśumbhaścaivānyā vutpatsyētē mahāsurau||38||

nandagōpagr̥hējātā yaśōdāgarbhasambhavā|
tatastau nāśayiṣyāmi vindhyācalanivāsinī||39||

punarapyatiraudrēṇa rūpēṇa pr̥thivītalē |
avatīrya haniṣyāmi vaipracittāṁstu dānavān||40||

bhakṣayantyāśca tānugrān vaipracittān mahāsurān|
raktā dantā bhaviṣyanti dāḍimī kusumōpamāḥ||41||

tatō māṁ dēvatāḥ svargē martyalōkē ca mānavāḥ|
stuvantō vyāhariṣyanti satataṁ raktadantikām||42||

bhūyaśca śatavārṣikyām anāvr̥ṣṭyāmanambhasi|
munibhiḥ saṁstutā bhūmau sambhaviṣyām ayōnijā||43||

tataḥ śatēna nētrāṇāṁ nirīkṣiṣyāmi yanmunīn|
kīrtayiṣyanti manujāḥ śatākṣīmiti māṁ tataḥ||44||

tatō'hamakhilaṁ lōkamātmadēhasamudbhavaiḥ|
bhariṣyāmi surāḥ śākaiḥ āvr̥ṣṭēḥ prāṇadhārakaiḥ||45||

śākambarīti vikhyātiṁ tadā yāsyāmyahaṁ bhuvi|
tatraiva ca vadhiṣyāmi durgamākhyaṁ mahāsuram||46||

durgādēvīti vikhyātaṁ tanmē nāma bhaviṣyati|
punaśchāhaṁ yadā bhīmaṁ rūpaṁ kr̥tvā himācalē||47||

rakṣāṁsi bhakṣayayiṣyāmi munīnāṁ trāṇakāraṇāt |
tadā māṁ munayaḥ sarvē stōṣyantyā namramūrtayaḥ||48||

bhīmādēvīti vikhyātaṁ tanmē nāma bhaviṣyati|
yadāruṇākhyaḥ trailōkyē mahābhādhāṁ kariṣyati||49||

tadāhaṁ bhrāmaraṁ rūpaṁ kr̥tvā saṁkhyēyaṣaṭpadam|
tailōkyasya hitārthāya vadhiṣyāmi mahāsuram||50||

bhrāmarīti ca māṁ lōkāḥ tadā stōṣyanti sarvataḥ|
itthaṁ yadā yadā bādhā dānavōdthā bhaviṣyati||51||

tadā tadāvatīryāhaṁ kariṣyāmyarisaṁkṣayam||52||

iti śrīmārkaṁḍēyapurāṇē sāvarṇikē manvaṁtarē
dēvī māhātmyē ēkādaśōdhyāyē nārāyaṇi stutiḥ||
||ōm tat sat||
++++++++++++++++++++++++++++++++++++++++++++++

updated 27 09 2022 06 30